Declension table of ?jīvādāna

Deva

NeuterSingularDualPlural
Nominativejīvādānam jīvādāne jīvādānāni
Vocativejīvādāna jīvādāne jīvādānāni
Accusativejīvādānam jīvādāne jīvādānāni
Instrumentaljīvādānena jīvādānābhyām jīvādānaiḥ
Dativejīvādānāya jīvādānābhyām jīvādānebhyaḥ
Ablativejīvādānāt jīvādānābhyām jīvādānebhyaḥ
Genitivejīvādānasya jīvādānayoḥ jīvādānānām
Locativejīvādāne jīvādānayoḥ jīvādāneṣu

Compound jīvādāna -

Adverb -jīvādānam -jīvādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria