Declension table of ?jīvañjīvika

Deva

MasculineSingularDualPlural
Nominativejīvañjīvikaḥ jīvañjīvikau jīvañjīvikāḥ
Vocativejīvañjīvika jīvañjīvikau jīvañjīvikāḥ
Accusativejīvañjīvikam jīvañjīvikau jīvañjīvikān
Instrumentaljīvañjīvikena jīvañjīvikābhyām jīvañjīvikaiḥ jīvañjīvikebhiḥ
Dativejīvañjīvikāya jīvañjīvikābhyām jīvañjīvikebhyaḥ
Ablativejīvañjīvikāt jīvañjīvikābhyām jīvañjīvikebhyaḥ
Genitivejīvañjīvikasya jīvañjīvikayoḥ jīvañjīvikānām
Locativejīvañjīvike jīvañjīvikayoḥ jīvañjīvikeṣu

Compound jīvañjīvika -

Adverb -jīvañjīvikam -jīvañjīvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria