Declension table of jīvañjīva

Deva

MasculineSingularDualPlural
Nominativejīvañjīvaḥ jīvañjīvau jīvañjīvāḥ
Vocativejīvañjīva jīvañjīvau jīvañjīvāḥ
Accusativejīvañjīvam jīvañjīvau jīvañjīvān
Instrumentaljīvañjīvena jīvañjīvābhyām jīvañjīvaiḥ jīvañjīvebhiḥ
Dativejīvañjīvāya jīvañjīvābhyām jīvañjīvebhyaḥ
Ablativejīvañjīvāt jīvañjīvābhyām jīvañjīvebhyaḥ
Genitivejīvañjīvasya jīvañjīvayoḥ jīvañjīvānām
Locativejīvañjīve jīvañjīvayoḥ jīvañjīveṣu

Compound jīvañjīva -

Adverb -jīvañjīvam -jīvañjīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria