Declension table of ?jītadhara

Deva

MasculineSingularDualPlural
Nominativejītadharaḥ jītadharau jītadharāḥ
Vocativejītadhara jītadharau jītadharāḥ
Accusativejītadharam jītadharau jītadharān
Instrumentaljītadhareṇa jītadharābhyām jītadharaiḥ jītadharebhiḥ
Dativejītadharāya jītadharābhyām jītadharebhyaḥ
Ablativejītadharāt jītadharābhyām jītadharebhyaḥ
Genitivejītadharasya jītadharayoḥ jītadharāṇām
Locativejītadhare jītadharayoḥ jītadhareṣu

Compound jītadhara -

Adverb -jītadharam -jītadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria