Declension table of ?jīrvi

Deva

MasculineSingularDualPlural
Nominativejīrviḥ jīrvī jīrvayaḥ
Vocativejīrve jīrvī jīrvayaḥ
Accusativejīrvim jīrvī jīrvīn
Instrumentaljīrviṇā jīrvibhyām jīrvibhiḥ
Dativejīrvaye jīrvibhyām jīrvibhyaḥ
Ablativejīrveḥ jīrvibhyām jīrvibhyaḥ
Genitivejīrveḥ jīrvyoḥ jīrvīṇām
Locativejīrvau jīrvyoḥ jīrviṣu

Compound jīrvi -

Adverb -jīrvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria