Declension table of ?jīrāśva

Deva

MasculineSingularDualPlural
Nominativejīrāśvaḥ jīrāśvau jīrāśvāḥ
Vocativejīrāśva jīrāśvau jīrāśvāḥ
Accusativejīrāśvam jīrāśvau jīrāśvān
Instrumentaljīrāśvena jīrāśvābhyām jīrāśvaiḥ jīrāśvebhiḥ
Dativejīrāśvāya jīrāśvābhyām jīrāśvebhyaḥ
Ablativejīrāśvāt jīrāśvābhyām jīrāśvebhyaḥ
Genitivejīrāśvasya jīrāśvayoḥ jīrāśvānām
Locativejīrāśve jīrāśvayoḥ jīrāśveṣu

Compound jīrāśva -

Adverb -jīrāśvam -jīrāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria