Declension table of ?jīrādhvara

Deva

NeuterSingularDualPlural
Nominativejīrādhvaram jīrādhvare jīrādhvarāṇi
Vocativejīrādhvara jīrādhvare jīrādhvarāṇi
Accusativejīrādhvaram jīrādhvare jīrādhvarāṇi
Instrumentaljīrādhvareṇa jīrādhvarābhyām jīrādhvaraiḥ
Dativejīrādhvarāya jīrādhvarābhyām jīrādhvarebhyaḥ
Ablativejīrādhvarāt jīrādhvarābhyām jīrādhvarebhyaḥ
Genitivejīrādhvarasya jīrādhvarayoḥ jīrādhvarāṇām
Locativejīrādhvare jīrādhvarayoḥ jīrādhvareṣu

Compound jīrādhvara -

Adverb -jīrādhvaram -jīrādhvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria