Declension table of jīraṇa

Deva

MasculineSingularDualPlural
Nominativejīraṇaḥ jīraṇau jīraṇāḥ
Vocativejīraṇa jīraṇau jīraṇāḥ
Accusativejīraṇam jīraṇau jīraṇān
Instrumentaljīraṇena jīraṇābhyām jīraṇaiḥ jīraṇebhiḥ
Dativejīraṇāya jīraṇābhyām jīraṇebhyaḥ
Ablativejīraṇāt jīraṇābhyām jīraṇebhyaḥ
Genitivejīraṇasya jīraṇayoḥ jīraṇānām
Locativejīraṇe jīraṇayoḥ jīraṇeṣu

Compound jīraṇa -

Adverb -jīraṇam -jīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria