Declension table of jīrṇoddhāra

Deva

MasculineSingularDualPlural
Nominativejīrṇoddhāraḥ jīrṇoddhārau jīrṇoddhārāḥ
Vocativejīrṇoddhāra jīrṇoddhārau jīrṇoddhārāḥ
Accusativejīrṇoddhāram jīrṇoddhārau jīrṇoddhārān
Instrumentaljīrṇoddhāreṇa jīrṇoddhārābhyām jīrṇoddhāraiḥ jīrṇoddhārebhiḥ
Dativejīrṇoddhārāya jīrṇoddhārābhyām jīrṇoddhārebhyaḥ
Ablativejīrṇoddhārāt jīrṇoddhārābhyām jīrṇoddhārebhyaḥ
Genitivejīrṇoddhārasya jīrṇoddhārayoḥ jīrṇoddhārāṇām
Locativejīrṇoddhāre jīrṇoddhārayoḥ jīrṇoddhāreṣu

Compound jīrṇoddhāra -

Adverb -jīrṇoddhāram -jīrṇoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria