Declension table of ?jīrṇoddhṛta

Deva

NeuterSingularDualPlural
Nominativejīrṇoddhṛtam jīrṇoddhṛte jīrṇoddhṛtāni
Vocativejīrṇoddhṛta jīrṇoddhṛte jīrṇoddhṛtāni
Accusativejīrṇoddhṛtam jīrṇoddhṛte jīrṇoddhṛtāni
Instrumentaljīrṇoddhṛtena jīrṇoddhṛtābhyām jīrṇoddhṛtaiḥ
Dativejīrṇoddhṛtāya jīrṇoddhṛtābhyām jīrṇoddhṛtebhyaḥ
Ablativejīrṇoddhṛtāt jīrṇoddhṛtābhyām jīrṇoddhṛtebhyaḥ
Genitivejīrṇoddhṛtasya jīrṇoddhṛtayoḥ jīrṇoddhṛtānām
Locativejīrṇoddhṛte jīrṇoddhṛtayoḥ jīrṇoddhṛteṣu

Compound jīrṇoddhṛta -

Adverb -jīrṇoddhṛtam -jīrṇoddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria