Declension table of jīrṇi

Deva

NeuterSingularDualPlural
Nominativejīrṇi jīrṇinī jīrṇīni
Vocativejīrṇi jīrṇinī jīrṇīni
Accusativejīrṇi jīrṇinī jīrṇīni
Instrumentaljīrṇinā jīrṇibhyām jīrṇibhiḥ
Dativejīrṇine jīrṇibhyām jīrṇibhyaḥ
Ablativejīrṇinaḥ jīrṇibhyām jīrṇibhyaḥ
Genitivejīrṇinaḥ jīrṇinoḥ jīrṇīnām
Locativejīrṇini jīrṇinoḥ jīrṇiṣu

Compound jīrṇi -

Adverb -jīrṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria