Declension table of jīrṇi

Deva

MasculineSingularDualPlural
Nominativejīrṇiḥ jīrṇī jīrṇayaḥ
Vocativejīrṇe jīrṇī jīrṇayaḥ
Accusativejīrṇim jīrṇī jīrṇīn
Instrumentaljīrṇinā jīrṇibhyām jīrṇibhiḥ
Dativejīrṇaye jīrṇibhyām jīrṇibhyaḥ
Ablativejīrṇeḥ jīrṇibhyām jīrṇibhyaḥ
Genitivejīrṇeḥ jīrṇyoḥ jīrṇīnām
Locativejīrṇau jīrṇyoḥ jīrṇiṣu

Compound jīrṇi -

Adverb -jīrṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria