Declension table of ?jīrṇaśakti

Deva

FeminineSingularDualPlural
Nominativejīrṇaśaktiḥ jīrṇaśaktī jīrṇaśaktayaḥ
Vocativejīrṇaśakte jīrṇaśaktī jīrṇaśaktayaḥ
Accusativejīrṇaśaktim jīrṇaśaktī jīrṇaśaktīḥ
Instrumentaljīrṇaśaktyā jīrṇaśaktibhyām jīrṇaśaktibhiḥ
Dativejīrṇaśaktyai jīrṇaśaktaye jīrṇaśaktibhyām jīrṇaśaktibhyaḥ
Ablativejīrṇaśaktyāḥ jīrṇaśakteḥ jīrṇaśaktibhyām jīrṇaśaktibhyaḥ
Genitivejīrṇaśaktyāḥ jīrṇaśakteḥ jīrṇaśaktyoḥ jīrṇaśaktīnām
Locativejīrṇaśaktyām jīrṇaśaktau jīrṇaśaktyoḥ jīrṇaśaktiṣu

Compound jīrṇaśakti -

Adverb -jīrṇaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria