Declension table of ?jīrṇaviṣa

Deva

MasculineSingularDualPlural
Nominativejīrṇaviṣaḥ jīrṇaviṣau jīrṇaviṣāḥ
Vocativejīrṇaviṣa jīrṇaviṣau jīrṇaviṣāḥ
Accusativejīrṇaviṣam jīrṇaviṣau jīrṇaviṣān
Instrumentaljīrṇaviṣeṇa jīrṇaviṣābhyām jīrṇaviṣaiḥ jīrṇaviṣebhiḥ
Dativejīrṇaviṣāya jīrṇaviṣābhyām jīrṇaviṣebhyaḥ
Ablativejīrṇaviṣāt jīrṇaviṣābhyām jīrṇaviṣebhyaḥ
Genitivejīrṇaviṣasya jīrṇaviṣayoḥ jīrṇaviṣāṇām
Locativejīrṇaviṣe jīrṇaviṣayoḥ jīrṇaviṣeṣu

Compound jīrṇaviṣa -

Adverb -jīrṇaviṣam -jīrṇaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria