Declension table of ?jīrṇavat

Deva

NeuterSingularDualPlural
Nominativejīrṇavat jīrṇavantī jīrṇavatī jīrṇavanti
Vocativejīrṇavat jīrṇavantī jīrṇavatī jīrṇavanti
Accusativejīrṇavat jīrṇavantī jīrṇavatī jīrṇavanti
Instrumentaljīrṇavatā jīrṇavadbhyām jīrṇavadbhiḥ
Dativejīrṇavate jīrṇavadbhyām jīrṇavadbhyaḥ
Ablativejīrṇavataḥ jīrṇavadbhyām jīrṇavadbhyaḥ
Genitivejīrṇavataḥ jīrṇavatoḥ jīrṇavatām
Locativejīrṇavati jīrṇavatoḥ jīrṇavatsu

Adverb -jīrṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria