Declension table of ?jīrṇavajra

Deva

MasculineSingularDualPlural
Nominativejīrṇavajraḥ jīrṇavajrau jīrṇavajrāḥ
Vocativejīrṇavajra jīrṇavajrau jīrṇavajrāḥ
Accusativejīrṇavajram jīrṇavajrau jīrṇavajrān
Instrumentaljīrṇavajreṇa jīrṇavajrābhyām jīrṇavajraiḥ jīrṇavajrebhiḥ
Dativejīrṇavajrāya jīrṇavajrābhyām jīrṇavajrebhyaḥ
Ablativejīrṇavajrāt jīrṇavajrābhyām jīrṇavajrebhyaḥ
Genitivejīrṇavajrasya jīrṇavajrayoḥ jīrṇavajrāṇām
Locativejīrṇavajre jīrṇavajrayoḥ jīrṇavajreṣu

Compound jīrṇavajra -

Adverb -jīrṇavajram -jīrṇavajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria