Declension table of ?jīrṇavāṭikā

Deva

FeminineSingularDualPlural
Nominativejīrṇavāṭikā jīrṇavāṭike jīrṇavāṭikāḥ
Vocativejīrṇavāṭike jīrṇavāṭike jīrṇavāṭikāḥ
Accusativejīrṇavāṭikām jīrṇavāṭike jīrṇavāṭikāḥ
Instrumentaljīrṇavāṭikayā jīrṇavāṭikābhyām jīrṇavāṭikābhiḥ
Dativejīrṇavāṭikāyai jīrṇavāṭikābhyām jīrṇavāṭikābhyaḥ
Ablativejīrṇavāṭikāyāḥ jīrṇavāṭikābhyām jīrṇavāṭikābhyaḥ
Genitivejīrṇavāṭikāyāḥ jīrṇavāṭikayoḥ jīrṇavāṭikānām
Locativejīrṇavāṭikāyām jīrṇavāṭikayoḥ jīrṇavāṭikāsu

Adverb -jīrṇavāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria