Declension table of ?jīrṇatva

Deva

NeuterSingularDualPlural
Nominativejīrṇatvam jīrṇatve jīrṇatvāni
Vocativejīrṇatva jīrṇatve jīrṇatvāni
Accusativejīrṇatvam jīrṇatve jīrṇatvāni
Instrumentaljīrṇatvena jīrṇatvābhyām jīrṇatvaiḥ
Dativejīrṇatvāya jīrṇatvābhyām jīrṇatvebhyaḥ
Ablativejīrṇatvāt jīrṇatvābhyām jīrṇatvebhyaḥ
Genitivejīrṇatvasya jīrṇatvayoḥ jīrṇatvānām
Locativejīrṇatve jīrṇatvayoḥ jīrṇatveṣu

Compound jīrṇatva -

Adverb -jīrṇatvam -jīrṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria