Declension table of ?jīrṇatājika

Deva

NeuterSingularDualPlural
Nominativejīrṇatājikam jīrṇatājike jīrṇatājikāni
Vocativejīrṇatājika jīrṇatājike jīrṇatājikāni
Accusativejīrṇatājikam jīrṇatājike jīrṇatājikāni
Instrumentaljīrṇatājikena jīrṇatājikābhyām jīrṇatājikaiḥ
Dativejīrṇatājikāya jīrṇatājikābhyām jīrṇatājikebhyaḥ
Ablativejīrṇatājikāt jīrṇatājikābhyām jīrṇatājikebhyaḥ
Genitivejīrṇatājikasya jīrṇatājikayoḥ jīrṇatājikānām
Locativejīrṇatājike jīrṇatājikayoḥ jīrṇatājikeṣu

Compound jīrṇatājika -

Adverb -jīrṇatājikam -jīrṇatājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria