Declension table of ?jīrṇapuṣpaka

Deva

NeuterSingularDualPlural
Nominativejīrṇapuṣpakam jīrṇapuṣpake jīrṇapuṣpakāṇi
Vocativejīrṇapuṣpaka jīrṇapuṣpake jīrṇapuṣpakāṇi
Accusativejīrṇapuṣpakam jīrṇapuṣpake jīrṇapuṣpakāṇi
Instrumentaljīrṇapuṣpakeṇa jīrṇapuṣpakābhyām jīrṇapuṣpakaiḥ
Dativejīrṇapuṣpakāya jīrṇapuṣpakābhyām jīrṇapuṣpakebhyaḥ
Ablativejīrṇapuṣpakāt jīrṇapuṣpakābhyām jīrṇapuṣpakebhyaḥ
Genitivejīrṇapuṣpakasya jīrṇapuṣpakayoḥ jīrṇapuṣpakāṇām
Locativejīrṇapuṣpake jīrṇapuṣpakayoḥ jīrṇapuṣpakeṣu

Compound jīrṇapuṣpaka -

Adverb -jīrṇapuṣpakam -jīrṇapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria