Declension table of ?jīrṇaphañjī

Deva

FeminineSingularDualPlural
Nominativejīrṇaphañjī jīrṇaphañjyau jīrṇaphañjyaḥ
Vocativejīrṇaphañji jīrṇaphañjyau jīrṇaphañjyaḥ
Accusativejīrṇaphañjīm jīrṇaphañjyau jīrṇaphañjīḥ
Instrumentaljīrṇaphañjyā jīrṇaphañjībhyām jīrṇaphañjībhiḥ
Dativejīrṇaphañjyai jīrṇaphañjībhyām jīrṇaphañjībhyaḥ
Ablativejīrṇaphañjyāḥ jīrṇaphañjībhyām jīrṇaphañjībhyaḥ
Genitivejīrṇaphañjyāḥ jīrṇaphañjyoḥ jīrṇaphañjīnām
Locativejīrṇaphañjyām jīrṇaphañjyoḥ jīrṇaphañjīṣu

Compound jīrṇaphañji - jīrṇaphañjī -

Adverb -jīrṇaphañji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria