Declension table of ?jīrṇaparṇa

Deva

MasculineSingularDualPlural
Nominativejīrṇaparṇaḥ jīrṇaparṇau jīrṇaparṇāḥ
Vocativejīrṇaparṇa jīrṇaparṇau jīrṇaparṇāḥ
Accusativejīrṇaparṇam jīrṇaparṇau jīrṇaparṇān
Instrumentaljīrṇaparṇena jīrṇaparṇābhyām jīrṇaparṇaiḥ jīrṇaparṇebhiḥ
Dativejīrṇaparṇāya jīrṇaparṇābhyām jīrṇaparṇebhyaḥ
Ablativejīrṇaparṇāt jīrṇaparṇābhyām jīrṇaparṇebhyaḥ
Genitivejīrṇaparṇasya jīrṇaparṇayoḥ jīrṇaparṇānām
Locativejīrṇaparṇe jīrṇaparṇayoḥ jīrṇaparṇeṣu

Compound jīrṇaparṇa -

Adverb -jīrṇaparṇam -jīrṇaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria