Declension table of ?jīrṇaka

Deva

NeuterSingularDualPlural
Nominativejīrṇakam jīrṇake jīrṇakāni
Vocativejīrṇaka jīrṇake jīrṇakāni
Accusativejīrṇakam jīrṇake jīrṇakāni
Instrumentaljīrṇakena jīrṇakābhyām jīrṇakaiḥ
Dativejīrṇakāya jīrṇakābhyām jīrṇakebhyaḥ
Ablativejīrṇakāt jīrṇakābhyām jīrṇakebhyaḥ
Genitivejīrṇakasya jīrṇakayoḥ jīrṇakānām
Locativejīrṇake jīrṇakayoḥ jīrṇakeṣu

Compound jīrṇaka -

Adverb -jīrṇakam -jīrṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria