Declension table of ?jīrṇaka

Deva

MasculineSingularDualPlural
Nominativejīrṇakaḥ jīrṇakau jīrṇakāḥ
Vocativejīrṇaka jīrṇakau jīrṇakāḥ
Accusativejīrṇakam jīrṇakau jīrṇakān
Instrumentaljīrṇakena jīrṇakābhyām jīrṇakaiḥ jīrṇakebhiḥ
Dativejīrṇakāya jīrṇakābhyām jīrṇakebhyaḥ
Ablativejīrṇakāt jīrṇakābhyām jīrṇakebhyaḥ
Genitivejīrṇakasya jīrṇakayoḥ jīrṇakānām
Locativejīrṇake jīrṇakayoḥ jīrṇakeṣu

Compound jīrṇaka -

Adverb -jīrṇakam -jīrṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria