Declension table of ?jīrṇajvarin

Deva

NeuterSingularDualPlural
Nominativejīrṇajvari jīrṇajvariṇī jīrṇajvarīṇi
Vocativejīrṇajvarin jīrṇajvari jīrṇajvariṇī jīrṇajvarīṇi
Accusativejīrṇajvari jīrṇajvariṇī jīrṇajvarīṇi
Instrumentaljīrṇajvariṇā jīrṇajvaribhyām jīrṇajvaribhiḥ
Dativejīrṇajvariṇe jīrṇajvaribhyām jīrṇajvaribhyaḥ
Ablativejīrṇajvariṇaḥ jīrṇajvaribhyām jīrṇajvaribhyaḥ
Genitivejīrṇajvariṇaḥ jīrṇajvariṇoḥ jīrṇajvariṇām
Locativejīrṇajvariṇi jīrṇajvariṇoḥ jīrṇajvariṣu

Compound jīrṇajvari -

Adverb -jīrṇajvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria