Declension table of ?jīrṇajvarahara

Deva

MasculineSingularDualPlural
Nominativejīrṇajvaraharaḥ jīrṇajvaraharau jīrṇajvaraharāḥ
Vocativejīrṇajvarahara jīrṇajvaraharau jīrṇajvaraharāḥ
Accusativejīrṇajvaraharam jīrṇajvaraharau jīrṇajvaraharān
Instrumentaljīrṇajvarahareṇa jīrṇajvaraharābhyām jīrṇajvaraharaiḥ jīrṇajvaraharebhiḥ
Dativejīrṇajvaraharāya jīrṇajvaraharābhyām jīrṇajvaraharebhyaḥ
Ablativejīrṇajvaraharāt jīrṇajvaraharābhyām jīrṇajvaraharebhyaḥ
Genitivejīrṇajvaraharasya jīrṇajvaraharayoḥ jīrṇajvaraharāṇām
Locativejīrṇajvarahare jīrṇajvaraharayoḥ jīrṇajvarahareṣu

Compound jīrṇajvarahara -

Adverb -jīrṇajvaraharam -jīrṇajvaraharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria