Declension table of ?jīrṇajvara

Deva

MasculineSingularDualPlural
Nominativejīrṇajvaraḥ jīrṇajvarau jīrṇajvarāḥ
Vocativejīrṇajvara jīrṇajvarau jīrṇajvarāḥ
Accusativejīrṇajvaram jīrṇajvarau jīrṇajvarān
Instrumentaljīrṇajvareṇa jīrṇajvarābhyām jīrṇajvaraiḥ jīrṇajvarebhiḥ
Dativejīrṇajvarāya jīrṇajvarābhyām jīrṇajvarebhyaḥ
Ablativejīrṇajvarāt jīrṇajvarābhyām jīrṇajvarebhyaḥ
Genitivejīrṇajvarasya jīrṇajvarayoḥ jīrṇajvarāṇām
Locativejīrṇajvare jīrṇajvarayoḥ jīrṇajvareṣu

Compound jīrṇajvara -

Adverb -jīrṇajvaram -jīrṇajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria