Declension table of ?jīrṇadāru

Deva

MasculineSingularDualPlural
Nominativejīrṇadāruḥ jīrṇadārū jīrṇadāravaḥ
Vocativejīrṇadāro jīrṇadārū jīrṇadāravaḥ
Accusativejīrṇadārum jīrṇadārū jīrṇadārūn
Instrumentaljīrṇadāruṇā jīrṇadārubhyām jīrṇadārubhiḥ
Dativejīrṇadārave jīrṇadārubhyām jīrṇadārubhyaḥ
Ablativejīrṇadāroḥ jīrṇadārubhyām jīrṇadārubhyaḥ
Genitivejīrṇadāroḥ jīrṇadārvoḥ jīrṇadārūṇām
Locativejīrṇadārau jīrṇadārvoḥ jīrṇadāruṣu

Compound jīrṇadāru -

Adverb -jīrṇadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria