Declension table of ?jīrṇabudhnaka

Deva

NeuterSingularDualPlural
Nominativejīrṇabudhnakam jīrṇabudhnake jīrṇabudhnakāni
Vocativejīrṇabudhnaka jīrṇabudhnake jīrṇabudhnakāni
Accusativejīrṇabudhnakam jīrṇabudhnake jīrṇabudhnakāni
Instrumentaljīrṇabudhnakena jīrṇabudhnakābhyām jīrṇabudhnakaiḥ
Dativejīrṇabudhnakāya jīrṇabudhnakābhyām jīrṇabudhnakebhyaḥ
Ablativejīrṇabudhnakāt jīrṇabudhnakābhyām jīrṇabudhnakebhyaḥ
Genitivejīrṇabudhnakasya jīrṇabudhnakayoḥ jīrṇabudhnakānām
Locativejīrṇabudhnake jīrṇabudhnakayoḥ jīrṇabudhnakeṣu

Compound jīrṇabudhnaka -

Adverb -jīrṇabudhnakam -jīrṇabudhnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria