Declension table of ?jīrṇāmayajvara

Deva

MasculineSingularDualPlural
Nominativejīrṇāmayajvaraḥ jīrṇāmayajvarau jīrṇāmayajvarāḥ
Vocativejīrṇāmayajvara jīrṇāmayajvarau jīrṇāmayajvarāḥ
Accusativejīrṇāmayajvaram jīrṇāmayajvarau jīrṇāmayajvarān
Instrumentaljīrṇāmayajvareṇa jīrṇāmayajvarābhyām jīrṇāmayajvaraiḥ jīrṇāmayajvarebhiḥ
Dativejīrṇāmayajvarāya jīrṇāmayajvarābhyām jīrṇāmayajvarebhyaḥ
Ablativejīrṇāmayajvarāt jīrṇāmayajvarābhyām jīrṇāmayajvarebhyaḥ
Genitivejīrṇāmayajvarasya jīrṇāmayajvarayoḥ jīrṇāmayajvarāṇām
Locativejīrṇāmayajvare jīrṇāmayajvarayoḥ jīrṇāmayajvareṣu

Compound jīrṇāmayajvara -

Adverb -jīrṇāmayajvaram -jīrṇāmayajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria