Declension table of ?jīrṇaṭīkā

Deva

FeminineSingularDualPlural
Nominativejīrṇaṭīkā jīrṇaṭīke jīrṇaṭīkāḥ
Vocativejīrṇaṭīke jīrṇaṭīke jīrṇaṭīkāḥ
Accusativejīrṇaṭīkām jīrṇaṭīke jīrṇaṭīkāḥ
Instrumentaljīrṇaṭīkayā jīrṇaṭīkābhyām jīrṇaṭīkābhiḥ
Dativejīrṇaṭīkāyai jīrṇaṭīkābhyām jīrṇaṭīkābhyaḥ
Ablativejīrṇaṭīkāyāḥ jīrṇaṭīkābhyām jīrṇaṭīkābhyaḥ
Genitivejīrṇaṭīkāyāḥ jīrṇaṭīkayoḥ jīrṇaṭīkānām
Locativejīrṇaṭīkāyām jīrṇaṭīkayoḥ jīrṇaṭīkāsu

Adverb -jīrṇaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria