Declension table of ?jīmūtavarṣin

Deva

NeuterSingularDualPlural
Nominativejīmūtavarṣi jīmūtavarṣiṇī jīmūtavarṣīṇi
Vocativejīmūtavarṣin jīmūtavarṣi jīmūtavarṣiṇī jīmūtavarṣīṇi
Accusativejīmūtavarṣi jīmūtavarṣiṇī jīmūtavarṣīṇi
Instrumentaljīmūtavarṣiṇā jīmūtavarṣibhyām jīmūtavarṣibhiḥ
Dativejīmūtavarṣiṇe jīmūtavarṣibhyām jīmūtavarṣibhyaḥ
Ablativejīmūtavarṣiṇaḥ jīmūtavarṣibhyām jīmūtavarṣibhyaḥ
Genitivejīmūtavarṣiṇaḥ jīmūtavarṣiṇoḥ jīmūtavarṣiṇām
Locativejīmūtavarṣiṇi jīmūtavarṣiṇoḥ jīmūtavarṣiṣu

Compound jīmūtavarṣi -

Adverb -jīmūtavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria