Declension table of ?jīmūtavarṣin

Deva

MasculineSingularDualPlural
Nominativejīmūtavarṣī jīmūtavarṣiṇau jīmūtavarṣiṇaḥ
Vocativejīmūtavarṣin jīmūtavarṣiṇau jīmūtavarṣiṇaḥ
Accusativejīmūtavarṣiṇam jīmūtavarṣiṇau jīmūtavarṣiṇaḥ
Instrumentaljīmūtavarṣiṇā jīmūtavarṣibhyām jīmūtavarṣibhiḥ
Dativejīmūtavarṣiṇe jīmūtavarṣibhyām jīmūtavarṣibhyaḥ
Ablativejīmūtavarṣiṇaḥ jīmūtavarṣibhyām jīmūtavarṣibhyaḥ
Genitivejīmūtavarṣiṇaḥ jīmūtavarṣiṇoḥ jīmūtavarṣiṇām
Locativejīmūtavarṣiṇi jīmūtavarṣiṇoḥ jīmūtavarṣiṣu

Compound jīmūtavarṣi -

Adverb -jīmūtavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria