Declension table of ?jīmūtavāhin

Deva

MasculineSingularDualPlural
Nominativejīmūtavāhī jīmūtavāhinau jīmūtavāhinaḥ
Vocativejīmūtavāhin jīmūtavāhinau jīmūtavāhinaḥ
Accusativejīmūtavāhinam jīmūtavāhinau jīmūtavāhinaḥ
Instrumentaljīmūtavāhinā jīmūtavāhibhyām jīmūtavāhibhiḥ
Dativejīmūtavāhine jīmūtavāhibhyām jīmūtavāhibhyaḥ
Ablativejīmūtavāhinaḥ jīmūtavāhibhyām jīmūtavāhibhyaḥ
Genitivejīmūtavāhinaḥ jīmūtavāhinoḥ jīmūtavāhinām
Locativejīmūtavāhini jīmūtavāhinoḥ jīmūtavāhiṣu

Compound jīmūtavāhi -

Adverb -jīmūtavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria