Declension table of ?jīmūtavāha

Deva

MasculineSingularDualPlural
Nominativejīmūtavāhaḥ jīmūtavāhau jīmūtavāhāḥ
Vocativejīmūtavāha jīmūtavāhau jīmūtavāhāḥ
Accusativejīmūtavāham jīmūtavāhau jīmūtavāhān
Instrumentaljīmūtavāhena jīmūtavāhābhyām jīmūtavāhaiḥ jīmūtavāhebhiḥ
Dativejīmūtavāhāya jīmūtavāhābhyām jīmūtavāhebhyaḥ
Ablativejīmūtavāhāt jīmūtavāhābhyām jīmūtavāhebhyaḥ
Genitivejīmūtavāhasya jīmūtavāhayoḥ jīmūtavāhānām
Locativejīmūtavāhe jīmūtavāhayoḥ jīmūtavāheṣu

Compound jīmūtavāha -

Adverb -jīmūtavāham -jīmūtavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria