Declension table of ?jīmūtasvana

Deva

MasculineSingularDualPlural
Nominativejīmūtasvanaḥ jīmūtasvanau jīmūtasvanāḥ
Vocativejīmūtasvana jīmūtasvanau jīmūtasvanāḥ
Accusativejīmūtasvanam jīmūtasvanau jīmūtasvanān
Instrumentaljīmūtasvanena jīmūtasvanābhyām jīmūtasvanaiḥ jīmūtasvanebhiḥ
Dativejīmūtasvanāya jīmūtasvanābhyām jīmūtasvanebhyaḥ
Ablativejīmūtasvanāt jīmūtasvanābhyām jīmūtasvanebhyaḥ
Genitivejīmūtasvanasya jīmūtasvanayoḥ jīmūtasvanānām
Locativejīmūtasvane jīmūtasvanayoḥ jīmūtasvaneṣu

Compound jīmūtasvana -

Adverb -jīmūtasvanam -jīmūtasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria