Declension table of ?jīmūtamūla

Deva

NeuterSingularDualPlural
Nominativejīmūtamūlam jīmūtamūle jīmūtamūlāni
Vocativejīmūtamūla jīmūtamūle jīmūtamūlāni
Accusativejīmūtamūlam jīmūtamūle jīmūtamūlāni
Instrumentaljīmūtamūlena jīmūtamūlābhyām jīmūtamūlaiḥ
Dativejīmūtamūlāya jīmūtamūlābhyām jīmūtamūlebhyaḥ
Ablativejīmūtamūlāt jīmūtamūlābhyām jīmūtamūlebhyaḥ
Genitivejīmūtamūlasya jīmūtamūlayoḥ jīmūtamūlānām
Locativejīmūtamūle jīmūtamūlayoḥ jīmūtamūleṣu

Compound jīmūtamūla -

Adverb -jīmūtamūlam -jīmūtamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria