Declension table of ?jīla

Deva

MasculineSingularDualPlural
Nominativejīlaḥ jīlau jīlāḥ
Vocativejīla jīlau jīlāḥ
Accusativejīlam jīlau jīlān
Instrumentaljīlena jīlābhyām jīlaiḥ jīlebhiḥ
Dativejīlāya jīlābhyām jīlebhyaḥ
Ablativejīlāt jīlābhyām jīlebhyaḥ
Genitivejīlasya jīlayoḥ jīlānām
Locativejīle jīlayoḥ jīleṣu

Compound jīla -

Adverb -jīlam -jīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria