Declension table of ?jihvala

Deva

MasculineSingularDualPlural
Nominativejihvalaḥ jihvalau jihvalāḥ
Vocativejihvala jihvalau jihvalāḥ
Accusativejihvalam jihvalau jihvalān
Instrumentaljihvalena jihvalābhyām jihvalaiḥ jihvalebhiḥ
Dativejihvalāya jihvalābhyām jihvalebhyaḥ
Ablativejihvalāt jihvalābhyām jihvalebhyaḥ
Genitivejihvalasya jihvalayoḥ jihvalānām
Locativejihvale jihvalayoḥ jihvaleṣu

Compound jihvala -

Adverb -jihvalam -jihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria