Declension table of ?jihvāvat

Deva

MasculineSingularDualPlural
Nominativejihvāvān jihvāvantau jihvāvantaḥ
Vocativejihvāvan jihvāvantau jihvāvantaḥ
Accusativejihvāvantam jihvāvantau jihvāvataḥ
Instrumentaljihvāvatā jihvāvadbhyām jihvāvadbhiḥ
Dativejihvāvate jihvāvadbhyām jihvāvadbhyaḥ
Ablativejihvāvataḥ jihvāvadbhyām jihvāvadbhyaḥ
Genitivejihvāvataḥ jihvāvatoḥ jihvāvatām
Locativejihvāvati jihvāvatoḥ jihvāvatsu

Compound jihvāvat -

Adverb -jihvāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria