Declension table of ?jihvātala

Deva

NeuterSingularDualPlural
Nominativejihvātalam jihvātale jihvātalāni
Vocativejihvātala jihvātale jihvātalāni
Accusativejihvātalam jihvātale jihvātalāni
Instrumentaljihvātalena jihvātalābhyām jihvātalaiḥ
Dativejihvātalāya jihvātalābhyām jihvātalebhyaḥ
Ablativejihvātalāt jihvātalābhyām jihvātalebhyaḥ
Genitivejihvātalasya jihvātalayoḥ jihvātalānām
Locativejihvātale jihvātalayoḥ jihvātaleṣu

Compound jihvātala -

Adverb -jihvātalam -jihvātalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria