Declension table of ?jihvāsvāda

Deva

MasculineSingularDualPlural
Nominativejihvāsvādaḥ jihvāsvādau jihvāsvādāḥ
Vocativejihvāsvāda jihvāsvādau jihvāsvādāḥ
Accusativejihvāsvādam jihvāsvādau jihvāsvādān
Instrumentaljihvāsvādena jihvāsvādābhyām jihvāsvādaiḥ jihvāsvādebhiḥ
Dativejihvāsvādāya jihvāsvādābhyām jihvāsvādebhyaḥ
Ablativejihvāsvādāt jihvāsvādābhyām jihvāsvādebhyaḥ
Genitivejihvāsvādasya jihvāsvādayoḥ jihvāsvādānām
Locativejihvāsvāde jihvāsvādayoḥ jihvāsvādeṣu

Compound jihvāsvāda -

Adverb -jihvāsvādam -jihvāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria