Declension table of jihvāmūlīya

Deva

MasculineSingularDualPlural
Nominativejihvāmūlīyaḥ jihvāmūlīyau jihvāmūlīyāḥ
Vocativejihvāmūlīya jihvāmūlīyau jihvāmūlīyāḥ
Accusativejihvāmūlīyam jihvāmūlīyau jihvāmūlīyān
Instrumentaljihvāmūlīyena jihvāmūlīyābhyām jihvāmūlīyaiḥ jihvāmūlīyebhiḥ
Dativejihvāmūlīyāya jihvāmūlīyābhyām jihvāmūlīyebhyaḥ
Ablativejihvāmūlīyāt jihvāmūlīyābhyām jihvāmūlīyebhyaḥ
Genitivejihvāmūlīyasya jihvāmūlīyayoḥ jihvāmūlīyānām
Locativejihvāmūlīye jihvāmūlīyayoḥ jihvāmūlīyeṣu

Compound jihvāmūlīya -

Adverb -jihvāmūlīyam -jihvāmūlīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria