Declension table of ?jihvāmala

Deva

NeuterSingularDualPlural
Nominativejihvāmalam jihvāmale jihvāmalāni
Vocativejihvāmala jihvāmale jihvāmalāni
Accusativejihvāmalam jihvāmale jihvāmalāni
Instrumentaljihvāmalena jihvāmalābhyām jihvāmalaiḥ
Dativejihvāmalāya jihvāmalābhyām jihvāmalebhyaḥ
Ablativejihvāmalāt jihvāmalābhyām jihvāmalebhyaḥ
Genitivejihvāmalasya jihvāmalayoḥ jihvāmalānām
Locativejihvāmale jihvāmalayoḥ jihvāmaleṣu

Compound jihvāmala -

Adverb -jihvāmalam -jihvāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria