Declension table of ?jihvālih

Deva

MasculineSingularDualPlural
Nominativejihvāliṭ jihvālihau jihvālihaḥ
Vocativejihvāliṭ jihvālihau jihvālihaḥ
Accusativejihvāliham jihvālihau jihvālihaḥ
Instrumentaljihvālihā jihvāliḍbhyām jihvāliḍbhiḥ
Dativejihvālihe jihvāliḍbhyām jihvāliḍbhyaḥ
Ablativejihvālihaḥ jihvāliḍbhyām jihvāliḍbhyaḥ
Genitivejihvālihaḥ jihvālihoḥ jihvālihām
Locativejihvālihi jihvālihoḥ jihvāliṭsu

Compound jihvāliṭ -

Adverb -jihvāliṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria