Declension table of ?jihvāchedana

Deva

NeuterSingularDualPlural
Nominativejihvāchedanam jihvāchedane jihvāchedanāni
Vocativejihvāchedana jihvāchedane jihvāchedanāni
Accusativejihvāchedanam jihvāchedane jihvāchedanāni
Instrumentaljihvāchedanena jihvāchedanābhyām jihvāchedanaiḥ
Dativejihvāchedanāya jihvāchedanābhyām jihvāchedanebhyaḥ
Ablativejihvāchedanāt jihvāchedanābhyām jihvāchedanebhyaḥ
Genitivejihvāchedanasya jihvāchedanayoḥ jihvāchedanānām
Locativejihvāchedane jihvāchedanayoḥ jihvāchedaneṣu

Compound jihvāchedana -

Adverb -jihvāchedanam -jihvāchedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria