Declension table of jihva

Deva

MasculineSingularDualPlural
Nominativejihvaḥ jihvau jihvāḥ
Vocativejihva jihvau jihvāḥ
Accusativejihvam jihvau jihvān
Instrumentaljihvena jihvābhyām jihvaiḥ jihvebhiḥ
Dativejihvāya jihvābhyām jihvebhyaḥ
Ablativejihvāt jihvābhyām jihvebhyaḥ
Genitivejihvasya jihvayoḥ jihvānām
Locativejihve jihvayoḥ jihveṣu

Compound jihva -

Adverb -jihvam -jihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria