Declension table of ?jihmita

Deva

NeuterSingularDualPlural
Nominativejihmitam jihmite jihmitāni
Vocativejihmita jihmite jihmitāni
Accusativejihmitam jihmite jihmitāni
Instrumentaljihmitena jihmitābhyām jihmitaiḥ
Dativejihmitāya jihmitābhyām jihmitebhyaḥ
Ablativejihmitāt jihmitābhyām jihmitebhyaḥ
Genitivejihmitasya jihmitayoḥ jihmitānām
Locativejihmite jihmitayoḥ jihmiteṣu

Compound jihmita -

Adverb -jihmitam -jihmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria