Declension table of ?jihmīkaraṇa

Deva

NeuterSingularDualPlural
Nominativejihmīkaraṇam jihmīkaraṇe jihmīkaraṇāni
Vocativejihmīkaraṇa jihmīkaraṇe jihmīkaraṇāni
Accusativejihmīkaraṇam jihmīkaraṇe jihmīkaraṇāni
Instrumentaljihmīkaraṇena jihmīkaraṇābhyām jihmīkaraṇaiḥ
Dativejihmīkaraṇāya jihmīkaraṇābhyām jihmīkaraṇebhyaḥ
Ablativejihmīkaraṇāt jihmīkaraṇābhyām jihmīkaraṇebhyaḥ
Genitivejihmīkaraṇasya jihmīkaraṇayoḥ jihmīkaraṇānām
Locativejihmīkaraṇe jihmīkaraṇayoḥ jihmīkaraṇeṣu

Compound jihmīkaraṇa -

Adverb -jihmīkaraṇam -jihmīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria