Declension table of ?jihmīkaraṇa

Deva

MasculineSingularDualPlural
Nominativejihmīkaraṇaḥ jihmīkaraṇau jihmīkaraṇāḥ
Vocativejihmīkaraṇa jihmīkaraṇau jihmīkaraṇāḥ
Accusativejihmīkaraṇam jihmīkaraṇau jihmīkaraṇān
Instrumentaljihmīkaraṇena jihmīkaraṇābhyām jihmīkaraṇaiḥ jihmīkaraṇebhiḥ
Dativejihmīkaraṇāya jihmīkaraṇābhyām jihmīkaraṇebhyaḥ
Ablativejihmīkaraṇāt jihmīkaraṇābhyām jihmīkaraṇebhyaḥ
Genitivejihmīkaraṇasya jihmīkaraṇayoḥ jihmīkaraṇānām
Locativejihmīkaraṇe jihmīkaraṇayoḥ jihmīkaraṇeṣu

Compound jihmīkaraṇa -

Adverb -jihmīkaraṇam -jihmīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria